2019年6月30日 星期日

Arya maha ganapati hrdayam samaptam(全梵文版)

Sanskrit version of Arya maha ganapati hrdayam samaptam
(Gph_10)

namo bhagavate ārya mahā gaṇapati hṛdayāya / namo ratnatrayāya //

evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma / gṛdhrakūṭaparvate mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ saṃbahulaiś ca bodhisatvair mahāsatvaiḥ / tena khalu punaḥ samayena bhagavān āyuṣmantam ānandam āmantrayate sma //

yaḥ kaścit kulaputra ānanda imāni gaṇapatihṛdayāni dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati tasya sarvāṇi kāryasiddhāni bhaviṣyanti //

oṃ namo 'stu te mahā gaṇapataye svāhā /
oṃ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ /
oṃ namo gaṇapataye svāhā /
oṃ gaṇādhipataye svāhā /
oṃ gaṇeśvarāya svāhā /
oṃ gaṇapatipūjitāya svāhā /
oṃ kaṭa kaṭa maṭa maṭa dara dara vidara vidara hana hana gṛhṇa gṛhṇa dhāva dhāva bhañja bhañja jambha jambha tambha (Gph_11) tambha stambha stambha moha moha deha deha dadāpaya dadāpaya dhanasiddhi me prayaccha /
oṃ rudrā vatārāya svāhā /
oṃ adbhuta vindukṣubhita citta mahāhāsam āgacchati /
mahābhaya mahābala parākramāya mahā hasti dakṣiṇāya dadāpaya svāhā /
oṃ namo 'stu te mahā gaṇapataye svāhā /
oṃ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ gaḥ /
oṃ namo gaṇapataye svāhā /
oṃ gaṇeśvarāya svāhā /
oṃ gaṇādhipataye svāhā /
oṃ gaṇapatipūjitāya svāha /
oṃ suru suru svāhā / oṃ turu turu svāhā / oṃ muru muru svāhā /

idam ānanda gaṇapati hṛdayāni //

yaḥ kaścit kulaputro vā kuladuhitā vā bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā / yaḥ kaścit kāryam ālabhate mantrasādhanaṃ vā triratnapūjaṃ vā deśāntaragamanaṃ vā rājakulagamanaṃ vā antardhānaṃ vā tena buddhabhagavatāṃ pūjāṃ kṛtvā āryagaṇapatihṛdayaṃ saptavārānucārayitavyaṃ sarvakāryāṇi tasya sidhyante nātra śaṃsayaḥ / sarvakalikalahamardamātsareṣu nityaṃ śamatavyaṃ sarvapraśamaṃ gacchati / dinedine kalpam utthāya sarvasaptavārānucārayitavyaṃ mahāsaubhāge bhaviṣyati / (Gph_12) rājakulagamanakāle mahāprāsādo bhaviṣyanti / śrutidharo bhaviṣyati / na cāsya kāye mahāvyādhayo bhaviṣyanti / na kaścid eva tārapradakṣiṇo 'vatāraṃ lapsyate bhṛṅgo 'vatāraṃ lapsyati na cāsya bodhicittottarāyā bhaviṣyanti / jātau jātau jātismaro bhaviṣyati //

idam avocat bhagavān āttamanās te ca bhikṣavas te bodhisatvā mahāsatvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti //

āryamahāgaṇapatihṛdayaṃ samāptam //

沒有留言:

張貼留言