2022年5月13日 星期五

【梵明院】成就法鬘 | 金剛座尊者成就法所傳儀軌 (Sadhana mala NO.003)


【梵明院】成就法鬘 | 金剛座尊者成就法所傳儀軌 (Sadhana mala NO.003)

《成就法鬘》
第003篇
金剛座尊者成就法所傳儀軌


吳煒維 譯


(本文僅用於學術翻譯文化研究)


namaḥ śākyamunaye tathāgatāya

頂禮釋迦牟尼如來!


natvā sarvatathāgatān guṇagaṇādhārān parārthaṃ guroḥ śrīvajrāsananāmabhūṣitatanoḥ saṃsāradoṣagrahaiḥ |

aspṛṣṭavarabuddhatādamaśamaṃ tatsādhanaṃ tattvato nānāvarṇatathāgatādiracanādehaṃ tathā likhyate ||


頂禮功德具足之一切如來,爲利他人,已執諸輪迴之患者,如實寫此調止不可觸最妙佛性之成就法,如種種色相如來等所集之身,傳自上師,其身具以吉祥金剛座爲名之莊嚴。


tataḥ purato bhagavantaṃ vakṣyamāṇavidhinā varṇabhujādisamanvitabuddhaṃ sarvatathāgatādisamanvitaṃ vicintya puṣpādikaṃ prayacchet |


於尊者之前,先以後所說法觀佛陀色臂等具足,及俱一切如來等,次當獻花等物。


oṃ namo akṣobhyāya huṃ oṃ vajrapuṣpe huṃ svāhā (不動)


pratyekaṃ vāratrayaṃ dadyāt |

如此每眞言獻三遍。


oṃ namo vairocanāya oṃ oṃ vajrapuṣpe huṃ svāhā (大日)

oṃ namo ratnasambhavāya trāṃ oṃ vajrapuṣpe huṃ svāhā (寶生)

oṃ namo’mitābhāya hrīṃ oṃ vajrapuṣpe huṃ svāhā (無量光)

oṃ namo’moghasiddhaye khaṃ oṃ vajrapuṣpe huṃ svāhā (不空成就)

oṃ namo locanāyai loṃ oṃ vajrapuṣpe huṃ svāhā (佛眼母)

oṃ namo māmkyai māṃ oṃ vajrapuṣpe huṃ svāhā (金剛母)

oṃ namaḥ pāṇḍarāyai pāṃ oṃ vajrapuṣpe huṃ svāhā (白衣母)

oṃ namastārāyai tāṃ oṃ vajrapuṣpe huṃ svāhā (度母)


punarapyakṣobhyarūpvajrāsanāya prabhūtaprabhūtataraṃ puṣpaṃ dadyādanenaiva krameṇa |


復次又獻衆多花於不動相之金剛座,又依前次序獻之。


oṃ vajradhūpe huṃ svāhā (薰香)

oṃ vajragandhe huṃ svāhā (香物)

oṃ vajranaivedye huṃ svāhā (供食)

oṃ vajradīpe huṃ svāhā (燈焰)

ityādibhiḥ pujāvidhiṃ kṛtvā maitryādibhāvanāpuraḥsaraṃ tataḥ svahṛdyakārapariṇataṃ candramaṇḍalaṃ tasyopari huṃkāraṃ suvarṇavarṇaṃ tadraśminirgatān gurubuddhabodhisattvān dṛṣṭvā tataḥ snānapūjāmeghaprasaraiḥ sampūjya tataḥ pāpadeśanāṃ puṇyānumodanāṃ pariṇāmanāṃ triśaraṇagamanaṃ jinamārgāśrayaṇaṃ bodhicittotpādaṃ ca kuryād ratnatrayaṃ me śaraṇamityādinā |


以此等眞言行供養法畢,行觀慈等梵行,再觀自心上ya字變爲月輪,上師佛菩薩從其上金色huṃ字所發光芒中而出,以浴供之水供養之,復次行懺悔、隨喜功德、迴向、三歸依、依止如來道、生普提心,誦“三寶爲吾歸處”云云。


tataḥ śūnyatāṃ vibhāvayet | sarvadharmān niḥsvabhāvarūpān vibhāvya akṣararūpaṃ bodhicittasvarūpaṃ prabhāsvaramātmānaṃ paśyet | dṛḍhīkaraṇārthaṃ mantramuccārayet oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho’ham |


復次當觀空性。先觀一切法爲無自性之相,次觀己身光明,字之相,以菩提心爲自性。又當誦此眞言,以令堅固:

oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho’ham


tadeva jyotīrūpapariṇataṃ candramaṇḍalam | tasyopari huṃkāraṃ akārādiṣoḍaśasvarapariveṣṭitaṃ punarapi kakārādivarṇena pariveṣṭitaṃ śuklavarṇaṃ sakalasamastapariṇataṃ candramaṇḍalarūpaṃ vicintayet | tasyopari huṃkārākṣarabījaṃ tatpariṇataṃ vajraṃ pītavarṇaṃ tatrāpi vajravaraṭake huṃkāraṃ samastametat pariṇamya vajrāsanarūpaṃ suvarṇavarṇaṃ tasya caturmārāsanam | te ca skandhakleśamṛtyudevaputramārāḥ gauraraktakṛṣṇaśyāmavarṇāḥ | yathākrameṇa mūrttimeṣāṃ vibhāvya ebhirmāraiḥ parighaṭitasiṃhāsanaṃ tasyopari viśvapadmaṃ vajraṃ ca tatra sthitaṃ bhagavantaṃ dvibhujaṃ vajraparyyaṅkaniṣaṇaṃ savyakaraṃ bhūsparśamudrānvitaṃ avasavyamutsaṅgasthitaṃ raktavastrācchāditagātraṃ śāntamātmānaṃ vibhāvayed yogī |


復次觀此光明相變爲月輪,其上有一huṃ字,被a字等十六元音圍繞,又被ka字等圍繞,以上一切又變爲白色月輪之相。其上爲huṃ種子字,變爲黃色之金剛,在金剛之中又一huṃ字,此一切又變爲金色金剛座之相,其有四魔之座。即蘊魔、煩魔、死魔、天魔,分別爲白色、紅色、青色、黑色。行者當復觀此相依次由四魔而成獅子座,衆葉蓮花及金剛在其上,雙臂薄迦梵安住於內,金剛趺坐,右手觸地印,左手在膝上,著紅衣遮身,自體湛寂。


tato’haṅkāramutpādayet | oṃ dharmadhātusvabhāvātmako’ham | tato bhagavato dakṣiṇe maitreyaṃ bodhisattvaṃ gauravarṇaṃ dvibhujaṃ jaṭāmakuṭadhāriṇaṃ savyagṛhītacāmararatnaṃ avasavyena nāgakeśarapuṣpacchaṭādhāriṇaṃ tathā vāme lokeśvaraṃ bodhisattvaṃ śuklavarṇaṃ dakṣiṇe gṛhītacāmararatnaṃ vāmena kamaladhāriṇaṃ bhagavanmukhaṃ vyavalokayantau tau bhāvayet |


次當生起我見:

oṃ dharmadhātusvabhāvātmako’ham

次觀彌勒菩薩在尊重之右,色白雙臂,頂戴寶冠,右手持犛尾寶珠,左手持龍鬚花束。觀自在菩薩在尊重之左,色白(雙臂),右手持犛尾寶珠,左手持蓮花。二菩薩皆凝視尊者之面。


paścāt ṣaḍaṅganyāsaṃ kuryāt | bhagavato cakṣuṣorubhayoścandramaṇḍalaṃ tadupari kṣiṃkāraṃ śuklavarṇaṃ, śrotrayoścandramaṇḍalopari jaṃkāraṃ nīlavarṇaṃ, nāsāpuṭayoścandramaṇḍalopari khaṃkāraṃ pītavarṇaṃ, jihvāyāṃ candramaṇḍalopari gaṃkāraṃ raktavarṇaṃ, lalāṭacandramaṇḍalopari skaṃkāraṃ śyāmavarṇaṃ, stanadvaye candramaṇḍalopari saṃkāraṃ śuklavarṇaṃ iti ṣaḍaṅganyāsaṃ vibhāvya, tataḥ svahṛdi candramaṇḍale huṃkārapariṇatavajraṃ tadvajravaraṭake candramaṇḍalopari huṃkāraṃ tatsarvaṃ pariṇāmya jñānasattvaṃ samayasattvavad vicintayet |


次當觀六支。在尊者雙目之月輪上有白色kṣiṃ字,雙耳之月輪之上有青色jaṃ字,雙鼻孔之月輪上有黃色khaṃ字,舌之月輪上有紅色gaṃ字,額之月輪上有黑色skaṃ字,雙乳之月輪上有白色saṃ字。如是觀六支畢,在自心月輪上之huṃ字變爲金剛,在金剛中之月輪上有huṃ字,觀此一切變爲智身,三昧耶身亦如此觀。


tataḥ śirasi candramaṇḍalaṃ tasyopari uṃkārapariṇataṃ cakraṃ śuklavarṇaṃ tanmadhye candrastha-uṃkāraṃ ceti bhagavataḥ kāyaviśuddhibhāvanā |


頂上之月輪,其上爲uṃ字所變白色之輪,輪中爲在月輪之uṃ字。此爲尊者之身清淨觀。


kaṇṭhe candramaṇḍalaṃ tasyopari āḥkārapariṇatāṣṭadalapadmaṃ raktavarṇaṃ tanmadhye candramaṇḍalasthaṃ āḥkāramiti bhagavato vāgviśuddhibhāvanā |


喉間之月輪,其上爲āḥ字所變紅色之八葉蓮花,花中爲在月輪之āḥ字。此爲尊者之語清淨觀。


nābherūrddhvaṃ candramaṇḍalaṃ tasyopari huṃkārapariṇataṃ vajraṃ kṛṣṇavarṇaṃ tanmadhye candramaṇḍalasthaṃ huṃkāramiti bhagavataścittaviśuddhibhāvanā | buddhatvaphaladāyinī buddhasiddhiriti |


臍上之月輪,其上爲huṃ字所變之青黑色金剛,金剛中爲在月輪之huṃ字。此爲尊者之意清淨觀。以上佛陀成就,予佛性果報。


tataḥ ākāśasthitaṃ bhagavantaṃ hṛdbījaraśimnā ākṛṣya jaḥ huṃ vaṃ hoḥ ityakṣaracatuṣṭayena purataḥ sthāpayet | tasmai arghyapādyācamanaṃ prokṣaṇaṃ ca dadyāt | paścāt kṣīrādibhojanaṃ prayacchet ityamṛtāsvādo vihitaḥ |


次藉心間種子所發之光,請召住於虛空之尊者,併以jaḥ、huṃ、vaṃ、hoḥ四字令安住於前。次當獻閼迦水、濯腳水、漱口水於彼,又灑水。次獻乳等食物。以上嘗甘露已作。


tataḥ sarvabuddhān namasyāmītyanayā stutyā stutiṃ kuryāt |


次誦“吾禮一切佛”之讚以稱讚之。


tato jñānasattvena saha samayasattvamekīkṛtya samayastvaṃ samayastvaṃ samayamahaṃ oṃ āḥ huṃ ityanena mantreṇādvayaṃ kuryāt |


次將三昧耶身與智身合而爲一,誦此眞言以成不二:


samayastvaṃ samayastvaṃ samayamahaṃ oṃ āḥ huṃ


paścād bhāvanākhinno japaṃ kuryāt | oṃ āḥ vajra huṃ svāhā | iti japamantraḥ |


觀修已倦,則當持誦眞言。眞言曰:oṃ āḥ vajra huṃ svāhā


paścāt samyaksambodhau puṇyaṃ pariṇāmya visarjya viharet yathecchayeti | anena puṇyena sarvasattvāstathāgatajñānaprāptāḥ śīghraṃ bhavantu |


次迴向功德於正等正覺,送神,隨所欲安住。藉此功德,則一切衆生當速得如來智慧。


vajrāsanabhaṭṭārakasādhanopadeśavidhiḥ parisamāptaḥ

以上金剛座尊者成就法所傳儀軌畢。



沒有留言:

張貼留言