2022年5月13日 星期五

【梵明院】成就法鬘 | 金剛界主摩利支天成就法 (Sadhana mala NO.136)

 

【梵明院】成就法鬘 | 金剛界主摩利支天成就法 (Sadhana mala NO.136)

《成就法鬘》
第136篇
金剛界主摩利支天成就法

 Devīputra 祈請

吳煒維 漢譯


本公眾號僅提供翻譯參考

若欲修習請依師授


नमो मारीच्यै।
namo mārīcyai |
頂禮摩利支天

ॐ आः ह्रीं स्वाहा इति शिरोललाटकण्ठहृदयजानुद्वयेषु आत्मनो विभाव्य ओंकारात् सर्वं पूर्ववत् शुद्धिपाठपर्यन्तं विधिं विधाय ओंकारेण निष्पन्नां च वज्रधात्वीस्वरीं मारीचीं
oṃ āḥ hrīṃ svāhā iti śirolalāṭakaṇṭhahṛdayajānudvayeṣu ātmano vibhāvya oṃkārāt sarvaṃ pūrvavat śuddhipāṭhaparyantaṃ vidhiṃ vidhāya oṃkāreṇa niṣpannāṃ ca vajradhātvīsvarīṃ mārīcīṃ
存“oṃ āḥ hrīṃ svāhā”於己身之頂、額、喉、心、雙膝,自oṃ字,行一切儀如前,直至清淨念誦。觀金剛界主摩利支天,藉oṃ字生起—

द्वादशभुजां रक्तां षण्मुखीं लम्बोदरां ज्वलत्पिङ्गलोर्द्ध्वकेशां कपालमालिनीं सर्पमण्डितमेखलां व्याघ्रचर्माम्बरधरां चरणयुगनिपतितानेकविघ्नसन्ततिं चतियगर्भसूर्यमण्डले प्रत्यालीढस्थितां वैरोचनसनाथां नानावराहाकृष्यमाणरथां रक्तकृष्णहरितपीतसितप्रथमादिपञ्चमुखीं ऊर्द्ध्वकृष्णवराहैकमुखीं दक्षिणे खड्गमुषलशराङ्कुश एकसूचिकवज्रपरशून् वामे सपाशतर्जनीकपालाशोकपल्लवब्रह्मशिरश्चापत्रिशूलानि धारयन्तीं त्रिनेत्रां ललज्जिह्वां करालवदनामतिभयानकाकारां चिन्तयेत्।
dvādaśabhujāṃ raktāṃ ṣaṇmukhīṃ lambodarāṃ jvalatpiṅgalorddhvakeśāṃ kapālamālinīṃ sarpamaṇḍitamekhalāṃ vyāghracarmāmbaradharāṃ caraṇayuganipatitānekavighnasantatiṃ catiyagarbhasūryamaṇḍale pratyālīḍhasthitāṃ vairocanasanāthāṃ nānāvarāhākṛṣyamāṇarathāṃ raktakṛṣṇaharitapītasitaprathamādipañcamukhīṃ ūrddhvakṛṣṇavarāhaikamukhīṃ dakṣiṇe khaḍgamuṣalaśarāṅkuśa ekasūcikavajraparaśūn vāme sapāśatarjanīkapālāśokapallavabrahmaśiraścāpatriśūlāni dhārayantīṃ trinetrāṃ lalajjihvāṃ karālavadanāmatibhayānakākārāṃ cintayet |
其十二臂,色紅,六面,腹垂,髮直豎炎熾,戴頭骨鬘,腰帶嚴蛇,身穿虎皮,諸障難陷於雙足不絕,在塔腹之內,展左而立於由衆豬所牽之車上,依怙大日如來,首面等五面之色分別爲紅、暗青、綠、黃、白,頂面豬狀,色暗青,右六臂持劒、杵、箭、鉤、單重金剛、斧,左六臂怖指持索、頭骨、無憂枝、梵頂、弓、三叉戟,三眼,舌頭下垂,張口露牙,極怖畏狀。

रथमध्ये द्विभुजां तर्जनी अशोकपल्लवहस्तां रथवाहिकां प्रत्यालीढासनां भीषणं चिन्तयेत्।
rathamadhye dvibhujāṃ tarjanī aśokapallavahastāṃ rathavāhikāṃ pratyālīḍhāsanāṃ bhīṣaṇaṃ cintayet |
觀車中侍女,雙臂持怖指及無憂枝,展左而立,怖畏狀。

स्फुरणादिकपूर्वकं स्तम्भयन् मोहयन् घातयन् दुष्टसत्त्वान् ॐ वज्रधात्वीश्वरि सर्वदुष्टसत्त्वान् हन हन दह दह पच पच ॐ मारीच्यै हुं फट् स्वाहेति मन्त्रं जपेत्।
sphuraṇādikapūrvakaṃ stambhayan mohayan ghātayan duṣṭasattvān oṃ vajradhātvīśvari sarvaduṣṭasattvān hana hana daha daha paca paca oṃ mārīcyai huṃ phaṭ svāheti mantraṃ japet |
以顯現等爲先,禁伏、迷惑、毀滅諸惡身。持誦眞言曰:oṃ vajradhātvīśvari sarvaduṣṭasattvān hana hana daha daha paca paca oṃ mārīcyai huṃ phaṭ svāhā。

वज्रधात्वीश्वरीमारीचीसाधनम्।
vajradhātvīśvarīmārīcīsādhanam |
金剛界主摩利支天成就法

沒有留言:

張貼留言