2022年5月13日 星期五

【梵明院】成就法鬘 | 熾盛電光利剛獨髻度母成就法 (Sadhana mala NO.123)

 

【梵明院】成就法鬘 | 熾盛電光利剛獨髻度母成就法 (Sadhana mala NO.123)

成就法鬘
第123篇
熾盛電光利剛獨髻度母成就法


吳煒維 漢譯


本公眾號僅提供翻譯參考

若欲修習請依師授


नम एकजटायै
nama ekajaṭāyai
頂禮獨髻度母

अतः परं प्रवक्ष्यामि यथाकल्पोपदेशतः ।
तारामेकजटाम्नायां नत्वा तस्याः प्रसाधनम्॥
ataḥ paraṃ pravakṣyāmi yathākalpopadeśataḥ |
tārāmekajaṭāmnāyāṃ natvā tasyāḥ prasādhanam ||
頂禮度母獨髻一脈,吾將依儀軌所傳,宣說彼之成就法。

ॐ हुं वज्राङ्गे मम रक्ष रक्ष फट् स्वाहा इत्यनेनात्मरक्षां कृत्वा प्रथमं तावद् योगी मुखशौचादिकं कृत्वा क्वचिद् विजने घनश्मशानचत्वरादौ सकलजगदभ्युद्धरणोत्साहवत्सलः परमसुखाभ्यासीनः स्वहृदि रक्तपद्मोपरि चन्द्रमण्डले कृष्णहुंकारं सरश्मिकं ध्यायात्।
oṃ huṃ vajrāṅge mama rakṣa rakṣa phaṭ svāhā ityanenātmarakṣāṃ kṛtvā prathamaṃ tāvad yogī mukhaśaucādikaṃ kṛtvā kvacid vijane ghanaśmaśānacatvarādau sakalajagadabhyuddharaṇotsāhavatsalaḥ paramasukhābhyāsīnaḥ svahṛdi raktapadmopari candramaṇḍale kṛṣṇahuṃkāraṃ saraśmikaṃ dhyāyāt |
誦眞言“oṃ huṃ vajrāṅge mama rakṣa rakṣa phaṭ svāhā”以護身。行者先行洗面等畢,須於寂靜處,即於深密墳塚壇地等處,仁愛慈憫,欲解救一切衆生。適意安坐,觀自心月輪上之紅蓮,其上有一暗青色huṃ字,併其光芒。

तस्य रश्मिनाऽऽकाशे गुरुबुद्धबोधिसत्त्वान् दृष्ट्वा पूजयेत्। पापदेशनापुण्यानुमोदनात्रिशरणगमनबोधिचित्तोत्पादादिकं कृत्वा आत्मभावनिर्यातनामार्गाश्रयणं चाशयविशुद्धिरहङ्कारममकारपरित्यागश्चेति मैत्रीकरुणामुदितोपेक्षां च भावयेत्। ततश्च—चित्तमात्रं तु वै तिष्ठेत् बोधिसम्भारभावनैः।
tasya raśminā''kāśe gurubuddhabodhisattvān dṛṣṭvā pūjayet | pāpadeśanāpuṇyānumodanātriśaraṇagamanabodhicittotpādādikaṃ kṛtvā ātmabhāvaniryātanāmārgāśrayaṇaṃ cāśayaviśuddhirahaṅkāramamakāraparityāgaśceti maitrīkaruṇāmuditopekṣāṃ ca bhāvayet | tataśca—cittamātraṃ tu vai tiṣṭhet bodhisambhārabhāvanaiḥ |
因其光芒,見上師佛菩薩在前,當行供養。次行懺悔、隨喜功德、三歸依、生起菩提心畢,次依奉獻自性道、淨心、斷我見,次觀慈、悲、喜、捨四梵住。又言:“修菩提資糧,以住心量”。

प्रतिभासमात्रं ज्ञानं ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहं स्वपरं विभाव्य शून्यं प्राक्प्रणिधिमनुस्मरेत्।
pratibhāsamātraṃ jñānaṃ oṃ śūnyatājñānavajrasvabhāvātmako'haṃ svaparaṃ vibhāvya śūnyaṃ prākpraṇidhimanusmaret |
知智唯幻像,觀自性空及他性空:“oṃ śūnyatājñānavajrasvabhāvātmako'ham”,次當念誓願。

रेफेण सूर्यं पुरतो विभाव्य तस्मिन् रवौ हुंभवविश्वज्रं विश्ववज्रान्तर्गतं सूर्यमण्डलं सूर्यमण्डलस्योपरि चन्द्रमण्डले स्फुरद्रत्नप्रदीपमिव हुंकारं निश्चलं ध्यायात्।
repheṇa sūryaṃ purato vibhāvya tasmin ravau huṃbhavaviśvajraṃ viśvavajrāntargataṃ sūryamaṇḍalaṃ sūryamaṇḍalasyopari candramaṇḍale sphuradratnapradīpamiva huṃkāraṃ niścalaṃ dhyāyāt |
觀ra字在前變爲太陽,太陽內huṃ字成十字金剛,日輪住其內,上有月輪,其上復有huṃ字不動,閃耀如燈。

ततस्तस्माद् विनिसृत्य नीलपीतरक्तहरितनानावर्णरश्मिनिकरै रोमविवरविनिर्गतै रक्तपंकारजं रक्तकमलं रक्ततनु वैरोचनादिपरमाणुमयैः पूर्वादिदिक्षु चंक्रमणेन यमान्तकादयस्तत्रानीय संपूज्य तत्त्वपूजादिभिः त्रिशरणगमनादिकं ध्यायात् तान्येव प्रवेशयेत् इति बुद्धोपसंहारो नाम समाधिः।
tatastasmād vinisṛtya nīlapītaraktaharitanānāvarṇaraśminikarai romavivaravinirgatai raktapaṃkārajaṃ raktakamalaṃ raktatanu vairocanādiparamāṇumayaiḥ pūrvādidikṣu caṃkramaṇena yamāntakādayastatrānīya saṃpūjya tattvapūjādibhiḥ triśaraṇagamanādikaṃ dhyāyāt tānyeva praveśayet iti buddhopasaṃhāro nāma samādhiḥ |
其字所出之光芒,有青、黃、紅、綠種種色,亦從毛孔中而出,見一紅paṃ字,變爲紅蓮,一一微塵皆住大日如來等,從東方起,依次引大威德金剛等忿怒尊至,以眞性供養等普供畢,觀三歸依等,當使入於彼。此名攝佛三摩地。

ततः करुणाम्रेडितहृदयो यथाक्रमं नरकतिर्यक्प्रेतमनुष्यासुरदेवतामवलोक्य तद्विनिर्गतनानारश्मिभिः संस्पृश्य वैरोचनादितथागतरूपेण निष्पाद्य तत्रैव प्रवेशयेदिति समयसत्त्वोपकारो नाम समाधिः।
tataḥ karuṇāmreḍitahṛdayo yathākramaṃ narakatiryakpretamanuṣyāsuradevatāmavalokya tadvinirgatanānāraśmibhiḥ saṃspṛśya vairocanāditathāgatarūpeṇa niṣpādya tatraiva praveśayediti samayasattvopakāro nāma samādhiḥ |
次以慈悲心,依次見惡道、畜生、餓鬼、人類、阿修羅、天神,以所出種種光芒觸之,生起大日如來等相,使入彼處。此名三昧耶身三摩地。

तत आकाशदेशे रक्तपंकारजं रक्तकमलं विश्वदलं केशरान्वितं तन्मध्ये रक्तरंकारपरिणतं सूर्यमण्डलं तस्योपरि कृष्णहुंकारजं सूर्यम्, सूर्यस्थहुंकारोद्भवं करालवज्रं यवप्रमाणं वज्रमयं रश्मिविकीर्णं सकलमारसैन्यविनाशयमानं विचिन्तयेत्।
tata ākāśadeśe raktapaṃkārajaṃ raktakamalaṃ viśvadalaṃ keśarānvitaṃ tanmadhye raktaraṃkārapariṇataṃ sūryamaṇḍalaṃ tasyopari kṛṣṇahuṃkārajaṃ sūryam, sūryasthahuṃkārodbhavaṃ karālavajraṃ yavapramāṇaṃ vajramayaṃ raśmivikīrṇaṃ sakalamārasainyavināśayamānaṃ vicintayet |
次觀虛空中紅色paṃ字,變爲具足花蕊之衆葉紅蓮,其中有紅色raṃ字,變爲日輪,輪上有暗青huṃ字,變爲太陽,在太陽之huṃ字變爲可畏金剛,麥粒般大小,金剛般堅固,光芒散佈,滅除一切魔軍衆。

ततो भाभिरूर्द्ध्वगताभिर्वज्रपञ्जरं पार्श्वगताभिर्वज्रप्राकारं वज्रवितानमधोगताभिर्वज्रमयीं भूमिं विदध्यात्।
tato bhābhirūrddhvagatābhirvajrapañjaraṃ pārśvagatābhirvajraprākāraṃ vajravitānamadhogatābhirvajramayīṃ bhūmiṃ vidadhyāt |
次在天空上方立金剛籠,四周利金剛牆及金剛幔,下立金剛地。

तन्मध्ये शरदिन्दुधवलां अन्तःशुषिरामूर्द्ध्वस्थितत्रिकोणां एकारजां धर्मोदयां भावयेत्।
tanmadhye śaradindudhavalāṃ antaḥśuṣirāmūrddhvasthitatrikoṇāṃ ekārajāṃ dharmodayāṃ bhāvayet |
觀其中有三角生法之宮在上,白如秋月,內有孔竅,生自e字。

तद्गगनकुहरान्तर्गतं यंकारपरिणतं धन्वाकारं कृष्णाभं वायुमण्डलं ध्वजाङ्कितम्, तदुपरि रंकारजं पीतं त्रिकोणरेफाङ्कितं अग्निमण्डलं तस्योपरि वंकारपरिणतं श्वेतवर्णं चक्राकारं आपोमण्डलं घण्टाङ्कितम्, तदुपरि लंकारजं श्यामवर्णं चतुरस्रं पृथ्वीमण्डलं विश्ववज्राङ्कितम्, तत्रोपरि सुंकारपरिणतं महासुमेरुपर्वतराजं चतूरत्नमयं अष्टशृङोपशोभितम्, तस्योपरि झटिति रक्तकमलं विश्वदलं यावदिच्छाविस्तरं तत्किञ्जल्के रविशशिसंपुटोयोर्मध्ये हुंकारं हुंकारेणात्मानं विभावयेत् कायवाक्चित्तात्मकं कृष्णहुंकारम्।
tadgaganakuharāntargataṃ yaṃkārapariṇataṃ dhanvākāraṃ kṛṣṇābhaṃ vāyumaṇḍalaṃ dhvajāṅkitam, tadupari raṃkārajaṃ pītaṃ trikoṇarephāṅkitaṃ agnimaṇḍalaṃ tasyopari vaṃkārapariṇataṃ śvetavarṇaṃ cakrākāraṃ āpomaṇḍalaṃ ghaṇṭāṅkitam, tadupari laṃkārajaṃ śyāmavarṇaṃ caturasraṃ pṛthvīmaṇḍalaṃ viśvavajrāṅkitam, tatropari suṃkārapariṇataṃ mahāsumeruparvatarājaṃ catūratnamayaṃ aṣṭaśṛṅopaśobhitam, tasyopari jhaṭiti raktakamalaṃ viśvadalaṃ yāvadicchāvistaraṃ tatkiñjalke raviśaśisaṃpuṭoyormadhye huṃkāraṃ huṃkāreṇātmānaṃ vibhāvayet kāyavākcittātmakaṃ kṛṣṇahuṃkāram |
其空寂內有風輪,色暗青,弓狀,飾旌旗,生自yaṃ字。其上火輪,色黃,三角狀,飾ra字,生自raṃ字。其上水輪,色白,輪狀,飾鈴鐸,生自vaṃ字。其上地輪,色黑,四角狀,飾十字金剛,生自laṃ字。其上復有大須彌山,四寶珠具足,有八峯,生自suṃ字。觀其上有衆葉紅蓮,隨欲廣大,huṃ字在其心,被日月所包。以此huṃ字觀自身,暗青色之huṃ字,具身口意之性。

पुनः कृष्णहुंकारपरिणतं विश्ववज्रं विश्ववज्रपरिनामजं कूटागारम्—चतुरस्रं चतुर्द्वारमष्टस्तम्भोपशोभितम्। हारार्द्धहारसंयुक्तं वज्रसूत्रैरलङ्कृतम्॥
punaḥ kṛṣṇahuṃkārapariṇataṃ viśvavajraṃ viśvavajraparināmajaṃ kūṭāgāram—caturasraṃ caturdvāramaṣṭastambhopaśobhitam | hārārddhahārasaṃyuktaṃ vajrasūtrairalaṅkṛtam ||
此暗青huṃ字復變爲十字金剛,十字金剛變爲頂樓閣。四方,四門,八柱,俱全半瓔珞,飾金剛線。

तस्मिन् मण्डलचक्रान्तर्गतं रविशशिसंपुटयोर्मध्ये धर्मोदये गगनकुहरान्तर्गतं कृष्णहुंकारं ध्यायात्।
tasmin maṇḍalacakrāntargataṃ raviśaśisaṃpuṭayormadhye dharmodaye gaganakuharāntargataṃ kṛṣṇahuṃkāraṃ dhyāyāt |
觀其內曼陀羅輪中,生法之宮有日月相包,其空寂內有一暗青huṃ字。

तत आकारेण सूर्यमण्डलं भावयेत् तदुपरि पीतहुंकारपरिणतं महावज्रधरं सितवर्णं ध्यायाद् एकवक्त्रं द्विभुजं त्रिनेत्रं वज्रघण्टाधरं ध्यानस्थमात्मानं तस्य हृदये कृष्णहुंकारं नानारश्मीन् निश्चार्य्य दशदिगनन्तपर्यन्तावस्थितान् तथागतान् बुद्धबोधिसत्त्वविद्यादेवत्यः क्रोधादीन् सञ्चोद्य पुनरागत्य तस्मिन्नेव सूर्ये प्रविशन्तं चिन्तयेत्।
tata ākāreṇa sūryamaṇḍalaṃ bhāvayet tadupari pītahuṃkārapariṇataṃ mahāvajradharaṃ sitavarṇaṃ dhyāyād ekavaktraṃ dvibhujaṃ trinetraṃ vajraghaṇṭādharaṃ dhyānasthamātmānaṃ tasya hṛdaye kṛṣṇahuṃkāraṃ nānāraśmīn niścāryya daśadiganantaparyantāvasthitān tathāgatān buddhabodhisattvavidyādevatyaḥ krodhādīn sañcodya punarāgatya tasminneva sūrye praviśantaṃ cintayet |
次觀日輪自ā字而生,其上有黃色huṃ字,變爲大持金剛,專於靜定,色白,單面,雙臂,三眼,持金剛鐸,心上暗青huṃ字,所出之種種光芒,驅十方所遍住之如來、佛菩薩、慧母、忿怒尊至,俱入日輪中。

तमेव महावज्रधरं तानेव तथागतादीन् एकलोलीभूतं सूर्ये प्रविशन्तं पश्येत्।
tameva mahāvajradharaṃ tāneva tathāgatādīn ekalolībhūtaṃ sūrye praviśantaṃ paśyet |
次觀大持金剛與如來等相合爲一,入於日輪。

ज्वलद्भासुराकाराश्च योजनसहस्रव्यापिनं तदुपरि कृष्णहुंकारं नानारश्मिसंयुतं ततो हुंकाराद् रश्मिं निश्चरन्तं पश्येत् | पुनस्तत्रैव प्रवेश्य तदेवाक्षरं विकरालकृष्णं महावज्रं श्वेतकपालस्थं नानारश्मिविस्फुरन्तं ध्यायात्।
jvaladbhāsurākārāśca yojanasahasravyāpinaṃ tadupari kṛṣṇahuṃkāraṃ nānāraśmisaṃyutaṃ tato huṃkārād raśmiṃ niścarantaṃ paśyet | punastatraiva praveśya tadevākṣaraṃ vikarālakṛṣṇaṃ mahāvajraṃ śvetakapālasthaṃ nānāraśmivisphurantaṃ dhyāyāt |
熾盛之光,遍佈數千里,上有暗青huṃ字,俱種種光芒,當觀其光從huṃ字而出,復入彼處,則其字爲可畏金剛,色青黑,在白頭骨內,種種光芒閃耀。

बुद्धबोधिसत्त्वक्रोधविद्यादेवत्यो गगनतलतिलकबिम्बमिव सूर्यावस्थिताश्चिन्तयेत्। तैर्बुद्धादिभिः सत्त्वान् परिपाच्य पुनरागत्य वज्रबिम्बं प्रविशन्तं पश्येत्।
buddhabodhisattvakrodhavidyādevatyo gaganatalatilakabimbamiva sūryāvasthitāścintayet | tairbuddhādibhiḥ sattvān paripācya punarāgatya vajrabimbaṃ praviśantaṃ paśyet |
觀佛菩薩忿怒尊慧母在日輪,如虛空莊嚴之相,藉此諸佛,令諸身圓滿,復至,次當觀色金剛天女入。

तदेव वज्रबिम्बं द्वादशमुखां महाकृष्णवर्णां चतुर्विंशतिभुजां चतुर्मारसमाक्रान्तां श्वेतकपालोपरि प्रत्यालीढपदां महाप्रलयाग्निसमप्रभां विवृतास्यां हाहाकारां ललज्जिह्वां सरोषां विकृतकोटिभीमभृकुटीतटोद्भ्रूनेत्रचलद्वर्त्तुलां भयस्यापि भयङ्करीं कपालमाला शिरसि भूषितां व्याडैरलङ्कृतां षण्मुद्रोपेतां प्रथममुखं महाकृष्णं तथा दक्षिणमुखपञ्चकं सितपीतहरितरक्तधूम्रवर्णं च वाममुखपञ्चकं रक्तसितपीतहरितसितरक्तं च ऊर्द्ध्वमुखं धूम्रं विकृतं क्रुद्धं सर्वमुखानि दंष्ट्राकरालवदनानि त्रिनेत्राणि ज्वलितोर्द्ध्वपिङ्गलकेशानि, सरोषां खर्व्वलम्बोदरीं पीनोन्नतपयोधरां व्याघ्रचर्मनिवसनां दक्षिणद्वादशभुजेषु खड्ग-वज्र-चक्र-रत्नच्छटा-अङ्कुश-शर-शक्ति-मुद्गर-मुसल-कर्त्रि-डमरु-अक्षमालिकां च वमद्वादशभुजेषु धनुः-पाश-तर्जनी-पताका-गदा-त्रिशूल-चषक-उत्पल-घण्टा-परशु-ब्रह्मशिरः-कपालं च—सुप्रहृष्टां शवारूढां नागाष्टकविभूषिताम्। नवयौवनसम्पन्नां हाहाट्टहासभासुराम्। पिङ्गोग्रैकजटां ध्यायात् मौलावक्षोभ्यभूषिताम्॥
tadeva vajrabimbaṃ dvādaśamukhāṃ mahākṛṣṇavarṇāṃ caturviṃśatibhujāṃ caturmārasamākrāntāṃ śvetakapālopari pratyālīḍhapadāṃ mahāpralayāgnisamaprabhāṃ vivṛtāsyāṃ hāhākārāṃ lalajjihvāṃ saroṣāṃ vikṛtakoṭibhīmabhṛkuṭītaṭodbhrūnetracaladvarttulāṃ bhayasyāpi bhayaṅkarīṃ kapālamālā śirasi bhūṣitāṃ vyāḍairalaṅkṛtāṃ ṣaṇmudropetāṃ prathamamukhaṃ mahākṛṣṇaṃ tathā dakṣiṇamukhapañcakaṃ sitapītaharitaraktadhūmravarṇaṃ ca vāmamukhapañcakaṃ raktasitapītaharitasitaraktaṃ ca ūrddhvamukhaṃ dhūmraṃ vikṛtaṃ kruddhaṃ sarvamukhāni daṃṣṭrākarālavadanāni trinetrāṇi jvalitorddhvapiṅgalakeśāni, saroṣāṃ kharvvalambodarīṃ pīnonnatapayodharāṃ vyāghracarmanivasanāṃ dakṣiṇadvādaśabhujeṣu khaḍga-vajra-cakra-ratnacchaṭā-aṅkuśa-śara-śakti-mudgara-musala-kartri-ḍamaru-akṣamālikāṃ ca vamadvādaśabhujeṣu dhanuḥ-pāśa-tarjanī-patākā-gadā-triśūla-caṣaka-utpala-ghaṇṭā-paraśu-brahmaśiraḥ-kapālaṃ ca—suprahṛṣṭāṃ śavārūḍhāṃ nāgāṣṭakavibhūṣitām | navayauvanasampannāṃ hāhāṭṭahāsabhāsurām | piṅgograikajaṭāṃ dhyāyāt maulāvakṣobhyabhūṣitām ||
此色金剛天女,十二面,色青黑,二十四臂,克服四魔,展左立於白骨上,光明如大毀滅之火,開口咆哮,舌頭下垂,忿怒,醜陋怖畏,眉斜向上,眼睛轉動,乃至爲可怖所畏懼,首飾頭骨鬘,纏蛇,俱六骨飾。首面色青黑,右五面分別爲白、黃、綠、紅、煙,左五面分別爲紅、白、黃、綠、淡紅,上面色煙,醜陋忿怒。諸面皆張口露牙,三眼,髮黃白,向上炎熾。身矮肚凸,胸部豐滿,穿虎皮。右十二臂持劒、金剛、輪、寶珠、鉤、箭、矛、槌、杵、刀、鼓、念珠,左十二臂持弓、索、祈克印、幡、錘、三叉戟、酒杯、青蓮、鐸、斧、梵頂(一種武器)、頭骨。又言:“當觀兇猛獨髻度母,色黃褐,極歡喜,立屍體之上,身纏八蛇,青春圓滿,大笑明亮,頂飾不動佛”。

ॐ आः हुं कायवाक्चित्ताधिष्ठानं कुर्यात्। ॐ ह्रीं त्रीं हुं वायुवरुणमाहेन्द्राग्निमण्डलेषु बीजं यथोपदेशतः एवम्भूतं भगवत्यात्मको मन्त्री पुनर्गगनकुहरे ज्ञानचक्रमाकृष्याग्रतः स्फुटीकृत्यावलीय स्वसमयचक्रे प्रवेशयेत्।
oṃ āḥ huṃ kāyavākcittādhiṣṭhānaṃ kuryāt | oṃ hrīṃ trīṃ huṃ vāyuvaruṇamāhendrāgnimaṇḍaleṣu bījaṃ yathopadeśataḥ evambhūtaṃ bhagavatyātmako mantrī punargaganakuhare jñānacakramākṛṣyāgrataḥ sphuṭīkṛtyāvalīya svasamayacakre praveśayet |
誦“oṃ āḥ huṃ”三字,加持身、口、意。oṃ、hrīṃ、trīṃ、huṃ分別爲風輪、水輪、地輪、火輪之種子,其性依所傳,行者俱天女之性,從空寂中召智輪於前,使明白留著,入於己身三昧耶輪內。

प्रवेश्य एकीकृत्य देवताहङ्कारमुद्वहमानः स्वकायविनिर्गतरश्मिसमूहं तथागतबोधिसत्त्वविद्यादेवतीक्रोधादिभिः पञ्चामृतपरिपूर्णकलशजलैरभिषिच्यमानं विविधपूजाविशेषैः सम्पूजयेत् आत्मानं भावयेत् । उष्णीषे हुं ललाटे ॐ कण्ठे आः हृदि हृईं नाभौ त्रीं नाभितले हुं गुह्ये त्रां पादयोः अं अः फट् स्वाहा इत्यङ्गन्यासः।
praveśya ekīkṛtya devatāhaṅkāramudvahamānaḥ svakāyavinirgataraśmisamūhaṃ tathāgatabodhisattvavidyādevatīkrodhādibhiḥ pañcāmṛtaparipūrṇakalaśajalairabhiṣicyamānaṃ vividhapūjāviśeṣaiḥ sampūjayet ātmānaṃ bhāvayet | uṣṇīṣe huṃ lalāṭe oṃ kaṇṭhe āḥ hṛdi hṛīṃ nābhau trīṃ nābhitale huṃ guhye trāṃ pādayoḥ aṃ aḥ phaṭ svāhā ityaṅganyāsaḥ |
入已,相合爲一,負我相爲神,光芒積聚,出於我身,得如來菩薩慧母忿怒尊等持五甘露瓶之灌頂,行種種供養,當觀己身,huṃ字在頂,oṃ字在額,āḥ字在喉,hrīṃ字在心,trīṃ字在臍,huṃ字在下腹,trāṃ字在陰部,aṃ、aḥ、phaṭ、svāhā在雙足,此爲諸支置法。

एवं समयी भूत्वाऽनेन विधिना यान्येव मन्त्राक्षराण्युच्चार्यन्ते तानि देवतीमुखान्निर्गतानि सरश्मिकानि स्वमुखं प्रवेश्य कुलिशमार्गेण निश्चार्य्य देवीपद्मप्रविष्टानि पुनर्द्देवीमुखात् स्वमुखमनेन क्रमेणाविच्छिन्नं मन्त्रमावर्त्तयेत्।
evaṃ samayī bhūtvā'nena vidhinā yānyeva mantrākṣarāṇyuccāryante tāni devatīmukhānnirgatāni saraśmikāni svamukhaṃ praveśya kuliśamārgeṇa niścāryya devīpadmapraviṣṭāni punarddevīmukhāt svamukhamanena krameṇāvicchinnaṃ mantramāvarttayet |
如是三昧耶具足,依法念誦眞言諸字畢,其字從天女口中而出,皆俱光芒,入己身口中,藉金剛道而出,入天女蓮花。復從天女口中出,入己身口中,依次持誦眞言不斷。

एवमाखेदपर्यन्तं परिजप्य ततः स्वहृदये रश्मिपुञ्जाकारं क्रमेण दीपशिखेव यावदनुपलब्धिकं कुर्यात्।
evamākhedaparyantaṃ parijapya tataḥ svahṛdaye raśmipuñjākāraṃ krameṇa dīpaśikheva yāvadanupalabdhikaṃ kuryāt |
如是持誦至力竭,使自心上光芒漸次積聚,如燈焰,乃至無所得。

यथोक्तां उत्पलमुद्रां बद्ध्वा शिरसि ललाटकण्ठनाभिनाभितलगुह्यपादद्वयेषु विन्यस्य मन्त्रं जपेदनिमित्तयोगेन।
yathoktāṃ utpalamudrāṃ baddhvā śirasi lalāṭakaṇṭhanābhinābhitalaguhyapādadvayeṣu vinyasya mantraṃ japedanimittayogena |
結蓮花印於頂,當置眞言於額、喉、臍、下腹、陰部、雙足,以無相瑜伽,持誦眞言。

तत्रायं मन्त्रः—ओं ह्रीं त्रीं हुं फट् मूलमन्त्रः, ॐ ह्रीं त्रीं हुं हुं फट् स्वाहा हृदयमन्त्रः, ॐ ह्रीं त्रीं हुं उपहृदयमन्त्रः। एवम् विन्चिन्त्य दृढीकृत्यात्मानं भावयेत्।
tatrāyaṃ mantraḥ—oṃ hrīṃ trīṃ huṃ phaṭ mūlamantraḥ, oṃ hrīṃ trīṃ huṃ huṃ phaṭ svāhā hṛdayamantraḥ, oṃ hrīṃ trīṃ huṃ upahṛdayamantraḥ | evam vincintya dṛḍhīkṛtyātmānaṃ bhāvayet |
此爲諸眞言。根本眞言:oṃ hrīṃ trīṃ huṃ phaṭ。心眞言:oṃ hrīṃ trīṃ huṃ huṃ phaṭ svāhā。親心眞言:oṃ hrīṃ trīṃ huṃ。如是存想畢,使穩固,想己身爲天女。

अथवा पटगतां भगवतीं भावयेत्। पूर्वसेवालक्षं जपेत्। दशांशेन होमं कुर्यात्। श्रीफलपुष्पं पत्रं वा श्वेतार्कपुष्पं श्वेतकरवीरपुष्पं वा गव्यघृतेन होमं कुर्यात्। यथाविधिना पटं लिखापयित्वा पूजाध्यानजापं कुर्यात्। पञ्चानन्तर्य्यकारिणोऽपि कोटिजापेन सिध्यति।
athavā paṭagatāṃ bhagavatīṃ bhāvayet | pūrvasevālakṣaṃ japet | daśāṃśena homaṃ kuryāt | śrīphalapuṣpaṃ patraṃ vā śvetārkapuṣpaṃ śvetakaravīrapuṣpaṃ vā gavyaghṛtena homaṃ kuryāt | yathāvidhinā paṭaṃ likhāpayitvā pūjādhyānajāpaṃ kuryāt | pañcānantaryyakāriṇo'pi koṭijāpena sidhyati |
一說觀天女於布。當持誦前行十萬遍,行護摩十分之數。以吉祥果、花、葉,或以白阿迦花,或以白迦囉尾囉花,併牛酥油行護摩。如法畫於布上,行供養、觀想、持誦等。即便犯五逆罪者,持誦千萬遍,亦可成就。

सर्वभावनिःस्वभावं कृत्वा झटिति हृदि कमलं कमलोपरि रविशशिमध्ये रक्तहुंकारं सूक्ष्मरूपं वालाग्रसहस्रभागं बिन्दुरूपं हुंकारान्वितं वज्रनलनासायां ध्यायात्। हुंकारोद्भवां  वज्रयोगिनीं रक्तवर्णां द्विभुजैकमुखां त्रिनेत्रां नग्नां मुक्तकेशां ललितक्रोधां षण्मुद्रोपेतां धर्मोदयान्तर्गतां शवाक्रान्तां अध ऊर्द्ध्वपादस्थितां कर्त्रिकपालधरां सरोषां भावयेदहर्निशम्।
sarvabhāvaniḥsvabhāvaṃ kṛtvā jhaṭiti hṛdi kamalaṃ kamalopari raviśaśimadhye raktahuṃkāraṃ sūkṣmarūpaṃ vālāgrasahasrabhāgaṃ bindurūpaṃ huṃkārānvitaṃ vajranalanāsāyāṃ dhyāyāt | huṃkārodbhavāṃ  vajrayoginīṃ raktavarṇāṃ dvibhujaikamukhāṃ trinetrāṃ nagnāṃ muktakeśāṃ lalitakrodhāṃ ṣaṇmudropetāṃ dharmodayāntargatāṃ śavākrāntāṃ adha ūrddhvapādasthitāṃ kartrikapāladharāṃ saroṣāṃ bhāvayedaharniśam |
使一切法無自性,即當觀心蓮花上,紅色huṃ字,在日月之間,極細微,如千分之毛端,明點之相,含此huṃ字,在金剛火之鼻上。自此huṃ字,生起金剛瑜伽母,色紅,雙臂,單面,三眼,裸身,散髮,妖豔忿怒,俱六骨飾,在生法之宮內,立屍體之上,一腳向上,一腳向下,手持刀及頭骨,須日夜觀之。

विद्युज्ज्वालाकरालीनामैकजटासाधनं समाप्तम्
vidyujjvālākarālīnāmaikajaṭāsādhanaṃ samāptam
熾盛電光利剛獨髻度母成就法畢

沒有留言:

張貼留言