2022年5月13日 星期五

【梵明院】成就法鬘 | 豐財度母成就法(Sadhana mala NO.107)


【梵明院】成就法鬘 | 豐財度母成就法(Sadhana mala NO.107)

成就法鬘

第107篇


धनदतारासाधनम्

dhanadatārāsādhanam

豐財度母成就法


吳煒維 漢譯


本公眾號僅提供翻譯參考

若欲修習請依師授


नम आर्यतारायै
nama āryatārāyai
頂禮聖度母

तारा हरितैकमुखी चतुर्भुजा द्विनयना स्तवतुष्टा ।
यस्या मण्डलचक्रे द्वादश देव्यो द्विनयनाश्च ॥
भगवत्यार्यताराया विशिष्टमतिदुर्लभम् ।
प्रवक्ष्यामि समासेन धनदाक्रमसाधनम्॥
tārā haritaikamukhī caturbhujā dvinayanā stavatuṣṭā |
yasyā maṇḍalacakre dvādaśa devyo dvinayanāśca ||
bhagavatyāryatārāyā viśiṣṭamatidurlabham |
pravakṣyāmi samāsena dhanadākramasādhanam ||
單面綠度母,雙目四臂,讚歎歡喜。十二雙目天女,於彼曼陀羅內。吾將略說薄迦梵聖度母之豐財成就法次第,上智亦難得。

प्रातः कृतबोधिचित्तोपादो योगी स्वहृच्चन्द्रे हरिततांकारं दृष्ट्वा कृतमुखशौचादिकः ॐ स्वभावशुद्धाः सर्वधर्माः स्वभावशुद्धोऽहमित्युच्चार्य ॐ अमृते हुं फट् इत्यनेन नानाच्छटाभिर्दशदिग्विघ्नानुत्सार्य
prātaḥ kṛtabodhicittopādo yogī svahṛccandre haritatāṃkāraṃ dṛṣṭvā kṛtamukhaśaucādikaḥ oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'hamityuccārya oṃ amṛte huṃ phaṭ ityanena nānācchaṭābhirdaśadigvighnānutsārya
晨時,行者生起菩提心,觀自心月輪上綠色tāṃ字畢,次行洗面等,次誦:oṃ svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'ham。以種種光耀驅散十方障難,其眞言曰:oṃ amṛte huṃ phaṭ。

स्वहृदि पंकारजरक्तकमलोपरि अकारजचन्द्रस्थं स्वबीजं विभाव्य तत्किरणाकृष्टगगनस्थगुरुबुद्धबोधिसत्त्वान् सम्पूज्य पापदेशनादिकं विधाय शून्यतां च ध्यात्वाऽधिष्ठ्य च पुरतो रक्तरेफपरिणतसूर्यस्थकृष्णहुंकारजविश्ववज्रं विलोक्य तत्किरणवज्रैर्वज्रप्राकारं वज्रपञ्जरं वज्रभूमिं च ध्यायात्।
svahṛdi paṃkārajaraktakamalopari akārajacandrasthaṃ svabījaṃ vibhāvya tatkiraṇākṛṣṭagaganasthagurubuddhabodhisattvān sampūjya pāpadeśanādikaṃ vidhāya śūnyatāṃ ca dhyātvā'dhiṣṭhya ca purato raktarephapariṇatasūryasthakṛṣṇahuṃkārajaviśvavajraṃ vilokya tatkiraṇavajrairvajraprākāraṃ vajrapañjaraṃ vajrabhūmiṃ ca dhyāyāt |
觀自心上paṃ字變爲紅蓮,a字在其上,變爲本種子,其光照虛空中之上師佛菩薩,普供畢,行懺悔等,觀空性,加持之,見紅ra字在前,變爲日輪,其上有暗青huṃ字,變爲十字金剛,觀金剛牆、金剛籠、金剛地,被其光所照。

अथ विश्ववज्रवेदिकायां रक्तपंकारजकमलोपरि अकारजचन्द्रस्थशुभ्रभ्रुंकारपरिणतं सितचक्रं भ्रुंकारमध्यं दृष्त्वा पद्मचन्द्रे चक्रबीजपरिणामजं सर्वरत्नमयं चतुरस्रादिगुणयुक्तं द्विपुटं गर्भपुटस्थकमलाष्टदलकर्णिकासु नवचन्द्ररूपशोभितं चतुर्द्वारस्थचतुःसूर्यभासुरं कूटागारं पश्यत्।
atha viśvavajravedikāyāṃ raktapaṃkārajakamalopari akārajacandrasthaśubhrabhruṃkārapariṇataṃ sitacakraṃ bhruṃkāramadhyaṃ dṛṣtvā padmacandre cakrabījapariṇāmajaṃ sarvaratnamayaṃ caturasrādiguṇayuktaṃ dvipuṭaṃ garbhapuṭasthakamalāṣṭadalakarṇikāsu navacandrarūpaśobhitaṃ caturdvārasthacatuḥsūryabhāsuraṃ kūṭāgāraṃ paśyat |
觀十字金剛壇上有紅paṃ字,變爲蓮花,其上a字,變爲月輪,月上白色bhruṃ字,變爲白輪,bhruṃ字在其中。此蓮花月上之種子輪,化爲四方等二重城,寶珠具足,內一重有八葉蓮花,花心有一頂樓閣,九月莊嚴,因在四門之四日而明亮。

ततो मध्यचन्द्रोपरि तमेव तांकारम्, ततः स्फुरणसंहरणम्, ततस्तद्बीजां ताराभगवतीमात्मानं भावयेत् चन्द्रासनप्रभां सौम्यां सत्त्वपर्यङ्कस्थां हरितश्यामामेकवदनां द्विलोचनां चतुर्भुजां अक्षसूत्रवरदोत्पलपुस्तकधरां विचित्रवस्त्रालङ्कारवतीम्।
tato madhyacandropari tameva tāṃkāram, tataḥ sphuraṇasaṃharaṇam, tatastadbījāṃ tārābhagavatīmātmānaṃ bhāvayet candrāsanaprabhāṃ saumyāṃ sattvaparyaṅkasthāṃ haritaśyāmāmekavadanāṃ dvilocanāṃ caturbhujāṃ akṣasūtravaradotpalapustakadharāṃ vicitravastrālaṅkāravatīm |
中間之月上有tāṃ字,聚光閃耀,次觀自身爲度母薄迦梵化自其種子,明亮歡喜,結薩埵趺坐於月上,色暗綠,單面,雙目,四臂,持念珠、與願印、青蓮、書籍,衣飾端嚴。

ततः ॐ शिरसि, ता ललाटे, रे चक्षुषोः, तु कण्ठे, त्ता बाह्वोः, रे हृदये, तु नाभौ, रे गुह्ये, स्वा जानुनोः, हा पादयोर्न्यास्येत्।
tataḥ oṃ śirasi, tā lalāṭe, re cakṣuṣoḥ, tu kaṇṭhe, ttā bāhvoḥ, re hṛdaye, tu nābhau, re guhye, svā jānunoḥ, hā pādayornyāsyet |
次須置oṃ字在頂,tā字在額,re字在雙目,tu字在喉,ttā字在雙臂,re字在心,tu字在臍,re字在陰部,svā字爲雙膝,hā字在雙足。

ततो हृदये पद्मचन्द्रस्थस्वबीजरश्मिसञ्चोदितलोचनादिभिर्देवीभिरभिषिक्तमात्मानममोघसिद्धिमुकुटं ध्यायात्।
tato hṛdaye padmacandrasthasvabījaraśmisañcoditalocanādibhirdevībhirabhiṣiktamātmānamamoghasiddhimukuṭaṃ dhyāyāt |
次觀己身頂上飾不空成就如來,得心上蓮花月本種子之光所驅佛眼等衆天女之灌頂。

अथवा पुटस्थचन्द्रेषु वज्रतारादिदेवीर्झटिति दृष्ट्वा पश्चाद् विभावयेत्।
athavā puṭasthacandreṣu vajratārādidevīrjhaṭiti dṛṣṭvā paścād vibhāvayet |
一說,當即見城內諸月上之金剛度母等天女畢,次行觀想。

पूर्वे वज्रतारां कृष्णां वज्रहस्ताम्, दक्षिणे रततारां पीतां रत्नहस्ताम्, पश्चिमे पद्मतारां रक्तकमलहस्ताम्, उत्तरे बुद्धतारां शुक्लां चक्रधारिणीम्, आग्नेयकोणे पुष्पतारां सितां पुष्पदामधराम्, नैऋत्यकोणे धूपतारां कृष्णां धूपकटच्छूहस्ताम्, वायव्यकोणे दीपतारां पीतां दीपयष्टिधराम्, ऐशानकोणे गन्धतारां रक्तां गन्धशङ्खधराम्। इमा विश्वपद्मपत्रस्थचन्द्रेष्वष्टौ शशिप्रभाः सत्त्वपर्यङ्कनिषणा वामेनोत्पलधारिकाः स्मेरवदना नानालङ्कारवस्त्रधारिण्यः।
pūrve vajratārāṃ kṛṣṇāṃ vajrahastām, dakṣiṇe ratatārāṃ pītāṃ ratnahastām, paścime padmatārāṃ raktakamalahastām, uttare buddhatārāṃ śuklāṃ cakradhāriṇīm, āgneyakoṇe puṣpatārāṃ sitāṃ puṣpadāmadharām, naiṛtyakoṇe dhūpatārāṃ kṛṣṇāṃ dhūpakaṭacchūhastām, vāyavyakoṇe dīpatārāṃ pītāṃ dīpayaṣṭidharām, aiśānakoṇe gandhatārāṃ raktāṃ gandhaśaṅkhadharām | imā viśvapadmapatrasthacandreṣvaṣṭau śaśiprabhāḥ sattvaparyaṅkaniṣaṇā vāmenotpaladhārikāḥ smeravadanā nānālaṅkāravastradhāriṇyaḥ |
東方金剛度母,色黑,手持金剛。南方寶珠度母,色黃,手持寶珠。西方蓮花度母,手持紅蓮。北方明慧度母,色白,手持輪。東南花度母,色白,手持華鬘。西南煙度母,色黑,手持香爐。西北燈度母,色黃,手持燈柱。東北香度母,色紅,手持香法螺。此八天女在衆色蓮花八葉之月輪上,明如月,結薩埵趺坐,左手持青蓮,面帶笑容,衣飾種種莊嚴。

पूर्वद्वारे वज्राङ्कुशी कृष्णां वज्राङ्कुशकराम्, दक्षिणे वज्रपाशीं पीतां वज्रपाशहस्ताम्, पश्चिमे वज्रस्फोटां रक्तां वज्रस्फोटोधारिणीम्, उत्तरे वज्रघण्टां शुक्लां वज्रघण्टाहस्ताम्। एताश्चतुर्द्वारसूर्येषु पश्येत् सूर्यप्रभाः पिङ्गलोर्द्ध्वज्वलत्केशा आलीढपदस्थिता भुजङ्गभूषणा विकृतवदना व्याघ्रचर्माम्बरधरा वामकरेणोत्पलधारिकाः।
pūrvadvāre vajrāṅkuśī kṛṣṇāṃ vajrāṅkuśakarām, dakṣiṇe vajrapāśīṃ pītāṃ vajrapāśahastām, paścime vajrasphoṭāṃ raktāṃ vajrasphoṭodhāriṇīm, uttare vajraghaṇṭāṃ śuklāṃ vajraghaṇṭāhastām | etāścaturdvārasūryeṣu paśyet sūryaprabhāḥ piṅgalorddhvajvalatkeśā ālīḍhapadasthitā bhujaṅgabhūṣaṇā vikṛtavadanā vyāghracarmāmbaradharā vāmakareṇotpaladhārikāḥ |
金剛鉤天女在東門,色黑,手持金剛鉤。金剛索天女在南門,色黃,手持金剛索。金剛鏁天女在西門,色紅,手持金剛鏁。金剛鐸天女在北門,色白,手持金剛鐸。觀諸天女在四門之日輪上,明如日,其髮黃白,向上炎熾,展右而立,蛇纏身,相醜陋,穿虎皮,左手持青蓮。

ततो ज्ञानसत्त्वेन सहैकीकृत्य स्वहृत्कमलगतस्वबीजमतिसूक्ष्मं भावयेत् निश्चलेन मनसा। ततो मन्त्रं जपेत् ॐ तारे तुत्तारे तुरे धनं मे दद स्वाहा।
tato jñānasattvena sahaikīkṛtya svahṛtkamalagatasvabījamatisūkṣmaṃ bhāvayet niścalena manasā | tato mantraṃ japet oṃ tāre tuttāre ture dhanaṃ me dada svāhā |
次與智身合而爲一,定意,觀本種子在自心蓮花,極細微。誦眞言曰:oṃ tāre tuttāre ture dhanaṃ me dada svāhā。

तत उत्थानसमये ॐ अकारो मुखमित्यादिना मन्त्रेणोत्पलमुद्रया बलिं दत्त्वा प्रणिधिं विधाय देवताचक्रं स्वबीजे अन्तर्भाव्य स्वदेवताहङ्कारमुद्वहन् यथासुखं विहरेत्।
tata utthānasamaye oṃ akāro mukhamityādinā mantreṇotpalamudrayā baliṃ dattvā praṇidhiṃ vidhāya devatācakraṃ svabīje antarbhāvya svadevatāhaṅkāramudvahan yathāsukhaṃ viharet |
次起身,以眞言“oṃ akāro mukham”云云,持蓮花印獻食,次發誓願,次內觀神輪在本種子內,負我相為神,隨意安住。

मध्याह्नसायाह्नसन्ध्ययोस्तु स्वहृद्बीजात् झटिति देवताचक्रं संस्फार्य्य पूर्ववद् ध्यानजपादिकं कुर्यात्। सायाह्नमध्याह्नसन्ध्यायां पुनरयं विशेषः।
madhyāhnasāyāhnasandhyayostu svahṛdbījāt jhaṭiti devatācakraṃ saṃsphāryya pūrvavad dhyānajapādikaṃ kuryāt | sāyāhnamadhyāhnasandhyāyāṃ punarayaṃ viśeṣaḥ |
在日中或黃昏時,使神輪自本種子內遍現,如前行觀想持誦等。在二時並行之尤勝。

पुष्पादिना ज्ञानमण्डलं सम्पूज्य ॐ तारे तुत्तारे तुरे मुरित्यनेन विसर्जयेदिति।
puṣpādinā jñānamaṇḍalaṃ sampūjya oṃ tāre tuttāre ture murityanena visarjayediti |
以花等普供智曼陀羅畢,以眞言“oṃ tāre tuttāre ture muḥ”散之。

धनदतारासाधनम्॥
dhanadatārāsādhanam ||
豐財度母成就法

沒有留言:

張貼留言