2022年5月13日 星期五

【梵明院】成就法鬘 | 白度母欺亡成就法 (Sadhana mala NO.103)


 【梵明院】成就法鬘 | 白度母欺亡成就法 (Sadhana mala NO.103)

成就法鬘

第103篇


मृत्युवञ्चनसिततारासाधनम्।

mṛtyuvañcanasitatārāsādhanam |

白度母欺亡成就法


應 瑜伽士 白仙(Śveta) 祈請


吳煒維 漢譯


本公眾號僅提供翻譯參考

若欲修習請依師授


मृत्युदोषैरलिप्तः स्यात् ताराहृच्चक्रभावकः ।

लाभी च सर्वसिद्धीनां षण्मासावधि तत्परः ॥१॥

mṛtyudoṣairaliptaḥ syāt tārāhṛccakrabhāvakaḥ |

lābhī ca sarvasiddhīnāṃ ṣaṇmāsāvadhi tatparaḥ ||1||

觀度母心輪者,可不受死亡諸難所污。勤修六月,得一切成就。


वागीश्वरकृतादेशात् मृत्युवञ्चनसंग्रहात् ।

उद्धृता सितताराया भावना भयनाशनी ॥२॥

vāgīśvarakṛtādeśāt mṛtyuvañcanasaṃgrahāt |

uddhṛtā sitatārāyā bhāvanā bhayanāśanī ||2||

此白度母修法,滅除恐懼,取自語自在所傳欺亡法總集。


तुर्यवर्गाद्यसाकारत्विषा विस्फुरिताऽम्बरे ।

सिताब्जेन्द्वासनां दृष्ट्वा पुरस्त्रिशरणं पठेत् ॥३॥

turyavargādyasākāratviṣā visphuritā'mbare |

sitābjendvāsanāṃ dṛṣṭvā purastriśaraṇaṃ paṭhet ||3||

觀白蓮月座在空中閃耀,如第四分(解脫義)之初生形。先誦三歸依。


मुहूर्त्तं शून्यतां पश्येत् प्राकृतारोपहानये ।

ततः प्रकृतिसामर्थ्याद् बोधिचित्ताक्षरं भवेत् ॥४॥

muhūrttaṃ śūnyatāṃ paśyet prākṛtāropahānaye |

tataḥ prakṛtisāmarthyād bodhicittākṣaraṃ bhavet ||4||

於時當觀空性,以滅本性妄見。得此本性之能,則菩提心不滅。


सितारविन्दमध्यस्थचन्द्रबिम्बासनोपरि ।

आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम् ॥५॥

शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् ।

सर्वालङ्कारसम्पूर्णां षोडशाब्दवपुष्मतीम् ॥६॥

सर्वसम्बुद्धतत्पुत्रमातरं कामरूपधाम् ।

ध्यात्वाऽऽर्यतारां हृदये तस्याश्चक्रं सितद्युति ॥७॥

अष्टकोष्ठकमष्टाभिरक्षरैः परिपूरितम् ।

ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम् ॥८॥

ध्यायेदेकाग्रचित्तः सन् षण्मासान् दृढनिश्चयः।

sitāravindamadhyasthacandrabimbāsanopari |

ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm ||5||

śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām |

sarvālaṅkārasampūrṇāṃ ṣoḍaśābdavapuṣmatīm ||6||

sarvasambuddhatatputramātaraṃ kāmarūpadhām |

dhyātvā''ryatārāṃ hṛdaye tasyāścakraṃ sitadyuti ||7||

aṣṭakoṣṭhakamaṣṭābhirakṣaraiḥ paripūritam |

oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam ||8||

dhyāyedekāgracittaḥ san ṣaṇmāsān dṛḍhaniścayaḥ |

觀聖度母結金剛座,坐於月像白蓮之上,手持與願印及青蓮,耀如秋月,後背住月,飾一切莊嚴,俱十六歲之身,爲一切佛子之母,相隨所欲。次當觀其輪在心上,白光,八宮,被八字所遍(每宮一字),所求事名在輪轂,其名在oṃ字及svāhā之間。專一定意,修之六月。


जपेदखिन्नचित्तः सन् मन्त्रमेनं दशाक्षरम् ॥९॥

ओंकारमादितो दत्त्वा पश्चात् तारे प्रयोजयेत् ।

तुत्तारे स्यात् तुरे पश्चात् स्वाहान्तः सार्वकर्मिकः ॥१०॥

japedakhinnacittaḥ san mantramenaṃ daśākṣaram ||9||

oṃkāramādito dattvā paścāt tāre prayojayet |

tuttāre syāt ture paścāt svāhāntaḥ sārvakarmikaḥ ||10||

當持誦十字眞言不怠,可用於一切事,其眞言曰:oṃ tāre tuttāre ture svāhā。


ब्रह्मेन्द्रविष्णुचन्द्रार्करुद्रदिक्पालमन्मथैः ।

अप्यखण्डितरोमाग्रो मृत्युं जयति मुक्तवत् ॥११॥

brahmendraviṣṇucandrārkarudradikpālamanmathaiḥ |

apyakhaṇḍitaromāgro mṛtyuṃ jayati muktavat ||11||

即便髮端,亦不被梵天、因陀羅、毗溼奴、月神、日神、溼婆、護方神、愛神所斷。如同已解脫,可勝死亡。


बलिपलितदौर्भाग्यव्याधिदारिद्र्यसंक्षयः ।

सिंहाद्यष्टमहाभीतिदुःखसन्दोहनाशनः ॥१२॥

balipalitadaurbhāgyavyādhidāridryasaṃkṣayaḥ |

siṃhādyaṣṭamahābhītiduḥkhasandohanāśanaḥ ||12||

可除皺紋、灰髮、厄難、疾病、貧窮,及獅子等八大危難、衆多憂苦。


अयाचिताम्बरपानान्नहर्म्यरत्नादिसङ्गमः ।

खड्गाञ्जनपादलेपभद्रकुम्भादिसिद्धयः ॥१३॥

ayācitāmbarapānānnaharmyaratnādisaṅgamaḥ |

khaḍgāñjanapādalepabhadrakumbhādisiddhayaḥ ||13||

衣飾、飲食、樓閣、寶珠等,不請自得。亦可得劒膏、腳膏、聖水金瓶(皆爲神物)等。


कविता वक्तृता मेधा प्रज्ञा चैकान्तनिर्मला ।

अन्या च वाञ्छिता सिद्धिश्चक्रादस्मात् प्रजायते ॥१४॥

kavitā vaktṛtā medhā prajñā caikāntanirmalā |

anyā ca vāñchitā siddhiścakrādasmāt prajāyate ||14||

得詩性、口才、智慧、般若、純一清淨,及其餘所欲成就,自此輪所出。


साधनं सितताराया मृत्युव्याधिविनाशनम् ।

उद्दृत्य यच्छुबं तेन जगत् तारा स्वयं भवेत् ॥१५॥

sādhanaṃ sitatārāyā mṛtyuvyādhivināśanam |

uddṛtya yacchubaṃ tena jagat tārā svayaṃ bhavet ||15||

已說白度母除疾避亡成就法。藉此世間清淨法,自身當爲度母。


मृत्युवञ्चनसिततारासाधनम्।

mṛtyuvañcanasitatārāsādhanam |

白度母欺亡成就法

沒有留言:

張貼留言