2022年5月13日 星期五

【梵明院】成就法鬘 | 聖佛頂尊勝佛母成就法 (Sadhana mala NO.211)



 【梵明院】成就法鬘 | 聖佛頂尊勝佛母成就法  (Sadhana mala  NO.211)

成 就 法 鬘

(第211篇)


聖佛頂尊勝佛母成就法


吳煒維 


本公眾號僅提供翻譯參考

若欲修習請依師授



नम आर्योष्णीषविजयायै

nama āryoṣṇīṣavijayāyai

頂禮聖佛頂尊勝佛母


प्रथमं तावन्मन्त्री मुखशौचादिकं कृत्वा सुखासनोपविष्टः चतुर्ब्रह्मविहारान् भावयेत्।

prathamaṃ tāvanmantrī mukhaśaucādikaṃ kṛtvā sukhāsanopaviṣṭaḥ caturbrahmavihārān bhāvayet |

行者先行洗面等畢,適意安坐,觀四梵住。


तदनन्तरं स्वहृद्यकारपरिणतं चन्द्रमण्डलं ध्यात्वा तदुपरि सितभ्रुंकारं दृष्ट्वा तद्विनिर्गतरश्मिसमूहैर्जगदवभास्य पुरतः सर्वबुद्धबोधिसत्त्वान् विचिन्त्य पूजापापदेशनादिकं कुर्यात्।

tadanantaraṃ svahṛdyakārapariṇataṃ candramaṇḍalaṃ dhyātvā tadupari sitabhruṃkāraṃ dṛṣṭvā tadvinirgataraśmisamūhairjagadavabhāsya purataḥ sarvabuddhabodhisattvān vicintya pūjāpāpadeśanādikaṃ kuryāt |

次觀心上a字變爲月輪,白色bhruṃ字在其上,其所出之光明,遍照世間,想一切佛菩薩在前,須行供養、懺悔等。


ततः ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहम्।

tataḥ oṃ śūnyatājñānavajrasvabhāvātmako'ham |

次思空性,眞言曰:oṃ śūnyatājñānavajrasvabhāvātmako'ham。


ततः पुनरपि स्वहृदीन्दौ पंकारजं विश्वदलकमलं ध्यात्वा तदुपरि चन्द्रबिम्बमध्यशंसितभ्रुंकारं दृष्ट्वा तत्परिणतां उष्णीषविजयां चैत्यगुहान्तःस्थां सितवर्णां त्रिमुखां त्रिनेत्रां अष्टभुजां सर्वालङ्कारभूषितां विश्वदलकमलचन्द्रस्थां बद्धवज्रपर्यङ्कां प्रथमसितवदनां दक्षिणे पीतमुखां वामे नीलमुखां दंष्ट्रापुटावष्टब्धौष्ठां दक्षिणचतुर्भुजेषु विश्ववज्ररक्तारविन्दस्थामिताभजिनशरवरदहस्तां वामचतुर्भुजेषु धनुःतर्जनीपाशाभयभद्रघटहस्तां वैरोचनमुकुटिनीं दिव्यवसनपरिधानोत्तरीयां सितप्रभामालिनीं पश्येत्।

tataḥ punarapi svahṛdīndau paṃkārajaṃ viśvadalakamalaṃ dhyātvā tadupari candrabimbamadhyaśaṃsitabhruṃkāraṃ dṛṣṭvā tatpariṇatāṃ uṣṇīṣavijayāṃ caityaguhāntaḥsthāṃ sitavarṇāṃ trimukhāṃ trinetrāṃ aṣṭabhujāṃ sarvālaṅkārabhūṣitāṃ viśvadalakamalacandrasthāṃ baddhavajraparyaṅkāṃ prathamasitavadanāṃ dakṣiṇe pītamukhāṃ vāme nīlamukhāṃ daṃṣṭrāpuṭāvaṣṭabdhauṣṭhāṃ dakṣiṇacaturbhujeṣu viśvavajraraktāravindasthāmitābhajinaśaravaradahastāṃ vāmacaturbhujeṣu dhanuḥtarjanīpāśābhayabhadraghaṭahastāṃ vairocanamukuṭinīṃ divyavasanaparidhānottarīyāṃ sitaprabhāmālinīṃ paśyet |

次觀心月輪上paṃ字,變爲衆葉蓮花。次觀bhruṃ字立於月像之中,變爲佛頂尊勝佛母,在塔窟之內,色白,三面,三眼,八臂,飾一切莊嚴,結金剛座,坐於月前衆葉蓮花之上。首面白,右面黃,左面青,脣張露牙。右四臂持十字金剛、紅蓮上之無量壽佛、箭、與願印,右四臂持弓、祈可印持索、無畏印、賢瓶。首冠大日如來,上穿天衣,周匝白光。


तस्या दक्षिणे लोकेश्वरो वामे पद्मधारी दक्षिणे चामरहस्तः, वामे वज्रपणिः कुवलयदलश्यामः वामे कुवलयस्थवज्रधारी दक्षिणे चामरहस्तः । एतौ निषणौ चिन्तनीयौ।

tasyā dakṣiṇe lokeśvaro vāme padmadhārī dakṣiṇe cāmarahastaḥ, vāme vajrapaṇiḥ kuvalayadalaśyāmaḥ vāme kuvalayasthavajradhārī dakṣiṇe cāmarahastaḥ | etau niṣaṇau cintanīyau |

佛母之右爲世自在,左持蓮花,右持犛牛尾拂。佛母之左爲金剛手,暗如青蓮葉,左手持青蓮座上之金剛持,右手持犛牛尾拂。觀此二佛安坐。


ततः पूर्वदक्षिणपश्चिमोत्तरेषु अचलटक्किराजनीलदण्डमहाबलाः । सर्वे नीला द्विभुजा एकमुखाः त्रिनेत्राः प्रत्यालीढा व्याघ्रचर्माम्बरा ऊर्द्ध्वकेशा अष्टनागाभरणा विश्वदलकमलसूर्याक्रान्ता वामे तर्जनीपाशहस्ता दक्षिणे खड्गाङ्कुशवज्रदण्डहस्ता भावनीयाः ।

tataḥ pūrvadakṣiṇapaścimottareṣu acalaṭakkirājanīladaṇḍamahābalāḥ | sarve nīlā dvibhujā ekamukhāḥ trinetrāḥ pratyālīḍhā vyāghracarmāmbarā ūrddhvakeśā aṣṭanāgābharaṇā viśvadalakamalasūryākrāntā vāme tarjanīpāśahastā dakṣiṇe khaḍgāṅkuśavajradaṇḍahastā bhāvanīyāḥ |

次觀不動明王、吒枳明王、青杖明王、大力明王分別在東、南、西、北,皆色青,雙臂單面,三眼,展左而立,穿虎皮,髮向上,纏八蛇,在日輪衆葉蓮花上,左祈克印持索,右持劒、鉤、金剛杖。


उपरि शुद्धावासकायिकौ देवपुत्रौ चिन्तनीयौ पूर्णकुम्भभृतामृतं प्रवर्षमाणौ।

upari śuddhāvāsakāyikau devaputrau cintanīyau pūrṇakumbhabhṛtāmṛtaṃ pravarṣamāṇau |

上有二天子在淨居天,手持甘露瓶,降雨露。


एवं सपरिवारां भगवतीं ध्यात्वा न्यासं कुर्यात्।

evaṃ saparivārāṃ bhagavatīṃ dhyātvā nyāsaṃ kuryāt  |

如是觀佛母及其侍從畢,當行置法。


ॐ शिरसि, आः कण्ठे, हुंकारं हृदये, त्रां ललाटे, ह्रीः नाभौ, अं अः पादयोः।

oṃ śirasi, āḥ kaṇṭhe, huṃkāraṃ hṛdaye, trāṃ lalāṭe, hrīḥ nābhau, aṃ aḥ pādayoḥ |

oṃ字在頂處,āḥ字在喉處,huṃ字在心處,trāṃ在額處,hṛīḥ在臍處,aṃ及aḥ二字在雙足。


ततो मुद्रां बन्धयेत् सम्पुटाञ्जलिं कृत्वा तर्जन्यौ सङ्कोच्य । ज्येष्ठाङ्गुष्ठाभ्यां साधुकारं दत्त्वा ओंकारत्रयसहितां धारणीमेकवारमावर्त्त्य पश्चात् विना मुद्रया आवर्त्तयेत्। ॐ भ्रुं स्वाहा—हृदयमन्त्रः।

tato mudrāṃ bandhayet sampuṭāñjaliṃ kṛtvā tarjanyau saṅkocya | jyeṣṭhāṅguṣṭhābhyāṃ sādhukāraṃ dattvā oṃkāratrayasahitāṃ dhāraṇīmekavāramāvarttya paścāt vinā mudrayā āvarttayet | oṃ bhruṃ svāhā—hṛdayamantraḥ |

次當結印。合掌,二食指收閉,併二拇指,讚歎畢,誦陀羅尼併三oṃ字一遍,散印,誦心眞言曰:oṃ bhruṃ svāhā。


ॐ अमृतायुर्ददे स्वाहा—उपहृदयामन्त्रः।

oṃ amṛtāyurdade svāhā—upahṛdayāmantraḥ |

親心眞言曰:oṃ amṛtāyurdade svāhā。


ॐ अमिते अमितोद्भवे अमितचक्रान्ते अमितगात्रे अमितगामिनि अमितायुर्ददे गगनकीर्त्तिकरि सर्वक्लेषक्षयंकरीये स्वाहा—इति मालामन्त्रः।

oṃ amite amitodbhave amitacakrānte amitagātre amitagāmini amitāyurdade gaganakīrttikari sarvakleṣakṣayaṃkarīye svāhā—iti mālāmantraḥ |

華鬘眞言曰:oṃ amite amitodbhave amitacakrānte amitagātre amitagāmini amitāyurdade gaganakīrttikari sarvakleṣakṣayaṃkarīye svāhā。


आर्योष्णीषविजयासाधनं समाप्तम्॥

āryoṣṇīṣavijayāsādhanaṃ samāptam ||

聖佛頂尊勝佛母成就法畢


沒有留言:

張貼留言