2022年5月13日 星期五

【梵明院】成就法鬘 | 金剛度母成就法 (Sadhana mala NO.93)


 【梵明院】成就法鬘 | 金剛度母成就法 (Sadhana mala : Vajra Tara Sadhana)

成就法鬘

(第93篇)

金剛度母成就法


吳煒維 


本公眾號僅提供語言方面的翻譯參考

若欲修習 需依師傳授


namo vajratārāyai

頂禮金剛度母


athātaḥ sampravakṣyāmi vajratārāprasādhanam |

homakarmavidhānena sarvakāmārthasādhakam ||

吾現將說金剛度母成就法,行護摩以成一切利慾。


tatremāni mantrapadāni bhavanti

此爲眞言諸詞(根本眞言):


nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya tadyathā oṃ tāre tuttāre ture sarvaduṣṭapraduṣṭān mama kṛte jambhaya stambhaya mohaya bandhaya huṃ huṃ huṃ phaṭ phaṭ phaṭ sarvaduṣṭastambhani tāre svāhā |


mātṛmaṇḍalamadhyasthāṃ tārādevīṃ vibhāvayet |
aṣṭabāhuṃ caturvaktrāṃ sarvālaṅkārabhūṣitām ||
觀度母天女在母輪之中,八臂四面,飾一切莊嚴。

kanakavarṇanibhāṃ bhavyāṃ kumārīlakṣaṇojjvalām |
pañcabuddhamahāmakuṭīṃ vajrasūryābhiṣekajām ||
色如黃金,煥如少女,吉祥仁慈,首冠五佛,生自金剛日之灌頂。

navayauvanalāvaṇyāṃ calatkanakakuṇḍalām |
viśvapadmasamāsīnāṃ raktaprabhāvibhūṣitām ||
青春美麗,金耳環搖擺,坐於衆色蓮花,紅相嚴具。

vajrapāśatathāśaṅkhasaccharodyatadakṣiṇām |
vajrāṅkuśotpaladhanustarjanīvāmadhāriṇīm |
vajraparyaṅkayogena sādhayed bhuvanatrayam ||
右臂高舉,持金剛、索、法螺、箭。左手持金剛鉤、青蓮、弓、祈克印。當結金剛座,使三界成立。

pūrveṇa puṣpatārāṃ tu sitavarṇāṃ manoramām |
oṃkārākṣaraniṣpannāṃ puṣpadāmakarākulām ||
dvibhujāmekavaktrāṃ ca sarvālaṅkārabhūṣitām |
其東爲花度母,色白,適意,生自oṃ字,手戴華鬘,雙臂單面,飾一切莊嚴。

dakṣiṇe dhūpatārāṃ tu kṛṣṇavarṇāṃ surūpiṇīm ||
dhūpaśākhākaravyagrāṃ sarvālaṅkārabhūṣitām |
其南爲煙度母,色青黑,相美,手持香炷,飾一切莊嚴。

paścime dīpatārāṃ ca dīpayaṣṭikarākulām ||
pītavarṇāṃ mahābhūṣāṃ calatkanakakuṇḍalām |
其西爲燈度母,色黃,手持燈柱,莊嚴遍滿,金耳環搖擺。

uttare gandhatārāṃ tu gandhaśaṅkhakarākulām ||
raktavarṇanibhāṃ devīṃ bhāvayed garbhamaṇḍale |
dvārapālīstato dhyāyādaṅkuśyādiprabhedataḥ ||
其北爲香度母,色紅,手持香法螺。當觀諸天女於胎輪之上。次當觀守門神,即鉤天女等。

pūrvadvāre vajrāṅkuśīmekavaktrāṃ dvibhujāṃ vajrāṅkuśotpalahastāṃ vikṛtavadanāṃ kṛṣṇavarṇāṃ
金剛鉤天女在門東,色青黑,相醜,雙臂單面,手持金剛鉤及青蓮。

dakṣiṇadvāre vajrapāśīṃ pītavarṇāṃ vikṛtānanāṃ ekavaktrāṃ dvibhujāṃ vajrapāśahastām
金剛索天女在門南,色黃,相醜,雙臂單面,手持金剛索。

paścimadvāre vajrasphoṭīṃ raktavarṇāṃ ekavaktrāṃ dvibhujāṃ vikṛtavadanāṃ vajrasphoṭahastām
金剛鏁天女在門西,色紅,相醜,雙臂單面,手持金剛鏁。

uttaradvāre vajraghaṇṭāṃ śvetavarṇāṃ ekavaktrāṃ dvibhujāṃ vikṛtavadanāṃ vajraghaṇṭāhastām
金剛鐸天女在門北,色白,相醜,雙臂單面,手持金剛鐸。

etā ālīḍhapadasthāḥ sūryāsanāḥ sūryaprabhā jvālāmālākulāḥ sarpābharaṇā draṣṭavyāḥ |
當觀諸天女展右立於日輪,耀如太陽,俱熾燄鬘,蛇之嚴具。

ūrddhve ūṣṇīṣavijayāmadhaḥ sumbhāṃ vibhāvayet |
cakraṃ ca nāgapāśaṃ ca dhyātvā mantraṃ sphuran japet ||
觀佛頂尊勝佛母在上方,送婆在下方,及觀輪及那伽索畢,當誦眞言曰:

oṃ tāre tuttāre ture svāhā


daśākṣarairdaśa devatyo daśapāramitāśrayāḥ |
bhāvanīyāḥ prayogena sarvakāryaprasiddhaye ||
etatmantravaraṃ śreṣṭhaṃ sarvabuddhairnamaskṛtam |
paṭhitasiddhikaraṃ tīvraṃ vajrapañjarabhāṣitam ||
當以此十字,觀十天女依止十波羅蜜。行加行,以得一切所作成就。此最妙眞言,得諸佛頂禮,專精持誦,可得成就,爲金剛籠中所說。

anena mantreṇa paṭāñcalaṃ saptābhimantritaṃ kṛtvā granthiṃ baddhvā vindhyāyāmapi gacchan na kenāpyavalīyate |
以此眞言加持布邊七遍畢,纏縛之,即使行於頻陀山中,亦不被任何事所退屈。

vyāghracauranakrasiṃhasarpadantimahiṣabhallukagavayādayo nāmasmaraṇamātreṇa naśyanti vilīyante |
遇虎、盜、鱷、獅、蛇、象、水牛、羆、公牛等,僅思其名,皆得滅亡。

anena mantreṇotpalānāmaṣṭottaraśataṃ yāvad juhuyāt |
以此眞言火供青蓮一百〇八遍,行降伏事,眞言曰:

oṃ tāre tuttāre ture amukīṃ me vaśamānaya svāhā

amukī換爲人名第二格)


anenaiva mantreṇa kākapakṣaṃ dvātriṃśad vārān parijapyārigṛhe gopayet saptāhenoccāṭayati |
以此眞言加持烏翅(非指烏鴉,即頭兩側卷毛)三十二遍,藏於敵人家中,七日滅之。眞言曰:

oṃ tāre tuttāre ture cala pracala śīghragāmini devadattamuccāṭaya huṃ huṃ phaṭ

devadatta換爲人名第二格)


athāparo’pi prayogo bhavati |
又有一法,其眞言曰:

oṃ tāre tuttāre ture amukābhidhānāṃ kumārīṃ mahyaṃ vivāhena tasyāḥ pitā prayacchatu svāhā


madanaṃ caṇḍabījaṃ ca tathonmattakameva ca |
aśokapatraṃ puṣpaṃ ca juhuyāt sahasrapañcakam ||
ghṛtamadhuguḍahomaṃ kanyāsiddhau praśasyate |
saptāhena tadā yogī labhet kanyāṃ svavāñchitām ||
行者以醉果、酸豆種子、曼陀羅花、無憂葉及花,併酥油、蘇蜜、糖蜜,火供五千遍(各一千遍),得稱於少女神通力,七日可獲所願之女。

athāparo’pi prayogo bhavati |
又有一法,其眞言曰:

oṃ tāre tuttāre ture amukābhidhānāṃ svasthānata ākarṣaya mamāntike jaḥ


anena mantreṇa badarīkaṇṭakānāṃ pañcasahasrāṇi svayambhūkusumāktāni juhuyāt | anena kṛtena nṛpāṇāmapi kanyāmākarṣayediti |
以此眞言,火供棗樹荊棘併自生花五千遍,即便爲國王之女,亦可召之。

athāparo’pi prayogo bhavati | rajasvalākarpaṭe bhgavatīṃ dvibhujāmekānanāmaṅkuśotpalapāśahastāṃ vilikhya tasyāḥ purataḥ pūjāṃ kṛtvā ime puṣpāḥ śubhā divyā ityādinā paścāt mantraṃ japet bhāvānvitaḥ
又有一法。於經期中女性之碎衣布上畫天女,其雙臂單面,手持鉤、青蓮、索,在其前以淨花供養畢,具足情意,誦眞言曰:

oṃ tāre tuttāre ture amukīṃ mama īpsitasvapnaṃ kathaya huṃ phaṭ


pañcashasreṇāgacchati | pāśena galake baddhvā aṅkuśena vidāryya ca sādhyaṃ pādatale dhyātvā dāsīrūpeṇa bhuñjayet |
五千遍,彼即來。結索於彼脖上,以鉤劈之,思所求事於腳掌,則可用之如奴。

athāparo’pi prayogo bhavati | tārādhāraṇīṃ saptābhimantritāṃ kṛtvā’’tmano’kṣidvayaṃ mārjayet | rājakulasyāntike praviśet | atha sa rājā śiṣyavad gauravaṃ karoti, viruddhaṃ na vakti, prasādaṃ ca prayacchati, priyālāpaṃ kurute, dāsatāmupaiti, kruddho’pi vaśo bhavediti dṛṣṭapratyayaḥ sadbhūtaḥ |
又有一法。誦度母陀羅尼七遍,洗淨自己雙眼。須走近王宮,則國王當如弟子般恭敬,言不違逆,贈予助力,言辭親善,成爲奴僕,即便忿怒,亦服從。此驗眞實確信。

athāparo’pi prayogo bhavati | tārādhāraṇīṃ śatadhā’’varttya dvivadanāśīviṣaṃ bhasma kṛtvā raktavarṇago(gāvī)ghṛtena arkatūlena varttiṃ kṛtvā prajvālyāñjanaṃ pātayet |
又有一法。誦度母陀羅尼百遍,先以雙面蛇製灰,次以紅奶牛之酥油及牛角瓜花製眼膏,併燃之。

tamañjanaṃ vajrasūryavajradharmābhyāṃ sammardya paramānnena dhūpayet | bhasmanā sārddhamakṣimañjayet | yāṃ paśyati cakṣurvajreṇa sā yadi padmanartteśvaraṃ na rakṣati tadā’haṃ tārā na bhaveyam, ghātitāśca buddhā bhagavanto mayā bhaveyuriti |
以金剛日及金剛法(持彼眞言)碾碎眼膏,次以祭食(以牛奶及糖所煮之米)熏之,隨灰塗抹眼上。以金剛眼視何人,如彼不護蓮花舞主,則言:我不爲度母,諸佛薄迦梵,皆當由我而滅。

athāparo’pi prayogo bhavati | adaśanaśiśulolāṃ gṛhītvā tārādhāraṇyā saptābhimantritāṃ kṛtvā bhṛṅgarājamūlena gorocanayā sārddhamekīkṛtya lalāṭe tilakaṃ paridhāya yāṃ paśyati, tāṃ vāśyāṃ kurute, nānyaṃ ramate, nānyasmin gacchati, svayaṃ na tyajati |
又有一法。取無牙幼兒舌上之唾液,以度母陀羅尼加持七遍,並蜂王之根及牛黃作頂嚴塗於額,所視何人,皆得降伏,不與他人享樂,不行至他處,不棄自身。

athāparo’pi prayogo bhavati | udarakīṭaṃ tārādhāraṇyā saptābhimantritaṃ kṛtvā vajradharmeṇa sārddhaṃ kanyāyai tāmbūlena dadyāt | abhyavahṛte yogavareṇa muñcati, nānyaṃ ramate, nānyasmin gacchati, svapatiṃ tyajati |
又有一法。以度母陀羅尼加持腸道蠕蟲七遍,併金剛法及蔞葉給予少女,食之,被行者釋放,不與他人享樂,不行至他處,棄其夫。

athāparo’pi prayogo bhavati | mahātailenātmānamabhyaṅgya tārādhāraṇīṃ japedayutamekaṃ bhāvanānvitaḥ | japānte śālipiṣṭakuḍmalyāśaṣkulikā yasyai dīyate, sā pañcatāyāmapi na muñcediti |
又有一法。行者以珍貴之油塗抹自身,持誦度母陀羅尼一萬遍。持誦畢,將發芽米粉所制之糕點給予何人,則此人在死亡時亦不得釋。

athāparo’pi prayogo bhavati | candroparāgasamaye tārādhāraṇīṃ japan sevāṃ kṛtvā tadbhūtalokeśvaraṃ gṛhya śaṅkhacūrṇaṃ bhāvayet | pramadāyai dātavyam | pañcatāyāmapi tamanuvarttate |
又有一法。在月蝕之時,持誦度母陀羅尼,取法螺粉作世主樣,奉事之,將此粉給予何人,則此人即便在死亡時亦跟隨。

athāparo’pi prayogo bhavati | tārādhāraṇīmantreṇa madanaphalamaṣṭottaraśatavārān parijapya tena phalena hayagrīvena sārddhaṃ yāṃ mrakṣati sā vaśyā bhavati |
又有一法。以度母陀羅尼加持醉果一百〇八遍,持馬頭明王眞言,將此果塗抹何人,則此人降伏。

athāparo’pi prayogo bhavati | oṃ tāre tuttāre ture amukasya bandhanamuktiṃ kuru muḥ svāhā, anena mantreṇārkadalaṃ sādhyanāmavidarbhitaṃ saṃlikhya kulīragartte sthāpayet, bandhanamuktirbhavati |
又有一法。以此眞言寫求事者之名(與眞言相混而寫)於牛角瓜葉上,放入蟹穴,則可解脫束縛。眞言曰:

oṃ tāre tuttāre ture amukasya bandhanamuktiṃ kuru muḥ svāhā

沒有留言:

張貼留言